Course आचार्य (Acharya)
Duration 2 Year
Equivalent M.A. / परास्नातक
Minimum Age (1st Oct.) 20 Years
Minimum Qualification Shastri / B.A. Passed with Sanskrit from Any Recognised University
Subjects

पौरोहित्यम् आचार्य प्रथम वर्ष प्रथमसत्रार्द्धः-Acharya First Year First Semester

  • अनिवार्य पत्र -Compulsory Papers
    • (क) कात्यायनश्रौतसूत्रस्य (कर्कभाष्यसहितस्य) प्रथमाध्यायतः द्वितीयाध्यायस्य तृतीयकण्डिकां यावत् , (ख) स्मार्तयज्ञदीपिका-प्रथमपरिच्छेदपर्यन्तम्। - (पत्रम्-1)
    • कातीयेष्टिदीपकस्य आदितः प्रयाजयागं यावत् , यज्ञतत्त्वप्रकाशस्य-प्रथमभागादारभ्य द्वितीयभागस्य प्रवर्यानुष्ठानपर्यत्तम् । - (पत्रम्-2)
    • अनुष्ठानप्रकाशे-आदितः गणपतिमन्त्रपुरश्चरणपर्यन्तम् , संस्काररत्नमालायां - 1-2 प्रकरणे। - (पत्रम्-3)
    • (क) प्रायश्चित्तमयूखे-आदितः महापातकपर्यन्तम् , (ख) संस्काररत्नमालायाः चतुर्थं प्रकरणम्। - (पत्रम्-4)
  • ऐच्छिक पत्र -Optional Papers(वैकल्पिक) पत्रम्-5
    • वैदिकवाङ्मयस्येतिहासः -
    • पालिभाषा साहित्यञ्च - Pali Language And Literature
    • प्राकृतभाषा साहित्यञ्च - Prakrit Language And Literature
    • जैनदर्शनम् बौद्धदर्शनञ्च - Jainism And Buddhism
    • संस्कृतशिक्षणाय अधिगमार्थञ्च सामग्र्योत्पादनम् - Material Production For Sanskrit Teaching/ Learning
    • धर्मशास्त्रम - Dharmashastra
    • शारीरिकशिक्षा - Physical Education
    • संस्कृतसाहित्येतिहास: भाषाविज्ञानञ्च - History Of Sanskrit Literature And Philology
    • संस्कृतं संस्कृतिश्च - Sanskrit And Indian Culture
    • जैनदर्शनम् - साहित्यम् अभ्यासश्च - Jainism Literature And Pratice
    • वैदिकसाहित्यम् उपनिषदश्च - Vedic Literature And Upanishads
    • प्राचीन भारतीय मनोविज्ञान - Ancient Indian Psychology
    • वर्णनात्मकं भाषाविज्ञानम् - Introduction To Descriptive Linguistics
    • वास्तु - Vastu
    • भारतीयरङ्गमञ्चम् संस्कृत नाटक प्रस्तुतिश्च - Indian Theatre And Sanskrit Play Production

पौरोहित्यम् आचार्य प्रथम वर्ष द्वितीयसत्रार्द्धः-Acharya First Year Second Semester

  • अनिवार्य पत्र -Compulsory Papers
    • (क) कात्यायनश्रौतसूत्रस्य (कर्कभाष्यसहितस्य) द्वितीयाध्यायस्य चतुर्थकण्डिकातः तृतीयाध्याय समाप्तिं यावत् ।
      (ख) स्मार्तयज्ञदीपिकायाः 2-3 परिच्छेदौ। - (पत्रम्-6)
    • (क) कातीयेष्टिदीपकस्य-प्रधानयागादारभ्य ग्रन्थसमाप्तिं यावत्।
      (ख) यज्ञतत्त्वप्रकाशस्य-उपसत् इति प्रकरणादारभ्य ग्रन्थसमाप्तिं यावत् । - (पत्रम्-7)
    • (क) अनुष्ठानप्रकाश-शिवमन्त्रानुष्ठानप्रकरणादारभ्य सूर्यमन्त्रानुष्ठानप्रकरणं यावत्।
      (ख) संस्काररत्नमालायां तृतीयं प्रकरणम्। - (पत्रम्-8)
    • (क) प्रायश्चित्तमयूखे-अगम्यागमनप्रकरणात् ग्रन्थसमाप्तिपर्यत्तम्।
      (ख) संस्काररत्नमालायाः पञ्चमं प्रकरणम्। - (पत्रम्-9)
  • ऐच्छिक पत्र -Optional Papers(वैकल्पिक) पत्रम्-10
    • भारतीया संस्कृति: -
    • पालिभाषा साहित्यञ्च - Pali Language And Literature
    • प्राकृतभाषा साहित्यञ्च - Prakrit Language And Literature
    • जैनदर्शनम् बौद्धदर्शनञ्च - Jainism And Buddhism
    • संस्कृतशिक्षणाय अधिगमार्थञ्च सामग्र्योत्पादनम् - Material Production For Sanskrit Teaching/ Learning
    • धर्मशास्त्रम - Dharmashastra
    • शारीरिकशिक्षा - Physical Education
    • संस्कृतसाहित्येतिहास: भाषाविज्ञानञ्च - History Of Sanskrit Literature And Philology
    • संस्कृतं संस्कृतिश्च - Sanskrit And Indian Culture
    • जैनदर्शनम् - साहित्यम् अभ्यासश्च - Jainism Literature And Pratice
    • वैदिकसाहित्यम् उपनिषदश्च - Vedic Literature And Upanishads
    • प्राचीन भारतीय मनोविज्ञान - Ancient Indian Psychology
    • वर्णनात्मकं भाषाविज्ञानम् - Introduction To Descriptive Linguistics
    • वास्तु - Vastu
    • भारतीयरङ्गमञ्चम् संस्कृत नाटक प्रस्तुतिश्च - Indian Theatre And Sanskrit Play Production

पौरोहित्यम् आचार्य द्वितीय वर्ष तृतीयसत्रार्द्धः-Acharya Second Year Third Semester

  • अनिवार्य पत्र -Compulsory Papers
    • दानमयूखे-आदित:पञ्चलाङ्गलदानपर्यन्तम्। - (पत्रम्-11)
    • (क) व्रतोद्यापनकौमुद्यां-प्रथमं प्रकरणम् । (ख) कर्मकाण्डप्रदीपे-आदितः आरभ्य ग्रहयागपर्यन्तम्। - (पत्रम्-12)
    • (क) कात्यायनशुल्वसूत्रम् 1-2 कण्डिके। (ख) कर्मकाण्डप्रदीप-गणपतिपूजनं कलशपूजनञ्च । - (पत्रम्-13)
    • (क) अग्निष्टोमपद्धतिः, वामनकृता। (ख) प्रायश्चित्तविवेकः, शूलपाणिविरचितः (ग) प्रायोगिकम्, कुशकण्डिका - (पत्रम्-14)
  • ऐच्छिक पत्र -Optional Papers(वैकल्पिक) पत्रम्-15
    • स्वशास्त्रीयेतिहासः -
    • पालिभाषा साहित्यञ्च - Pali Language And Literature
    • प्राकृतभाषा साहित्यञ्च - Prakrit Language And Literature
    • जैनदर्शनम् बौद्धदर्शनञ्च - Jainism And Buddhism
    • संस्कृतशिक्षणाय अधिगमार्थञ्च सामग्र्योत्पादनम् - Material Production For Sanskrit Teaching/ Learning
    • धर्मशास्त्रम - Dharmashastra
    • शारीरिकशिक्षा - Physical Education
    • संस्कृतसाहित्येतिहास: भाषाविज्ञानञ्च - History Of Sanskrit Literature And Philology
    • संस्कृतं संस्कृतिश्च - Sanskrit And Indian Culture
    • जैनदर्शनम् - साहित्यम् अभ्यासश्च - Jainism Literature And Pratice
    • वैदिकसाहित्यम् उपनिषदश्च - Vedic Literature And Upanishads
    • प्राचीन भारतीय मनोविज्ञान - Ancient Indian Psychology
    • वर्णनात्मकं भाषाविज्ञानम् - Introduction To Descriptive Linguistics
    • वास्तु - Vastu
    • भारतीयरङ्गमञ्चम् संस्कृत नाटक प्रस्तुतिश्च - Indian Theatre And Sanskrit Play Production

पौरोहित्यम् आचार्य द्वितीय वर्ष चतुर्थसत्रार्द्धः-Acharya Second Year Fourth Semester

  • अनिवार्य पत्र -Compulsory Papers
    • दानमयूखे-धरादानतः समाप्तिपर्यन्तम्। - (पत्रम्-16)
    • (क) व्रतोद्यापनकौमुद्यां-द्वितीयं प्रकरणम् । (ख) कर्मकाण्डप्रदीपे-चूडाकर्मण आरम्भ अश्वत्थपूजनं यावत्। (दशकर्मादिपद्धतिः) - (पत्रम्-17)
    • (क) कात्यायनशुल्वसूत्रे-3-4 कण्डिके। (ख) कर्मकाण्डप्रदीप-पुण्याहवाचनं, नान्दीश्राद्धञ्च। - (पत्रम्-18)
    • (क) अग्निष्टोमपद्धतिः (ख) प्रायश्चित्तविवेकः (ग) कुशकण्डिका (प्रायोगिकम्) - (पत्रम्-19)
  • ऐच्छिक पत्र -Optional Papers(वैकल्पिक) पत्रम्-20
    • स्वशास्त्रीयनिबन्धाः - Swashastriyanibandhah
    • पालिभाषा साहित्यञ्च - Pali Language And Literature
    • प्राकृतभाषा साहित्यञ्च - Prakrit Language And Literature
    • जैनदर्शनम् बौद्धदर्शनञ्च - Jainism And Buddhism
    • संस्कृतशिक्षणाय अधिगमार्थञ्च सामग्र्योत्पादनम् - Material Production For Sanskrit Teaching/ Learning
    • धर्मशास्त्रम - Dharmashastra
    • शारीरिकशिक्षा - Physical Education
    • संस्कृतसाहित्येतिहास: भाषाविज्ञानञ्च - History Of Sanskrit Literature And Philology
    • संस्कृतं संस्कृतिश्च - Sanskrit And Indian Culture
    • जैनदर्शनम् - साहित्यम् अभ्यासश्च - Jainism Literature And Pratice
    • वैदिकसाहित्यम् उपनिषदश्च - Vedic Literature And Upanishads
    • प्राचीन भारतीय मनोविज्ञान - Ancient Indian Psychology
    • वर्णनात्मकं भाषाविज्ञानम् - Introduction To Descriptive Linguistics
    • वास्तु - Vastu
    • भारतीयरङ्गमञ्चम् संस्कृत नाटक प्रस्तुतिश्च - Indian Theatre And Sanskrit Play Production
Special आचार्य पाठ्यक्रम में प्रवेश पाने के इच्छुक छात्र , प्रवेश प्रपत्रों में, वरीयताक्रम में , अपनी पसंद के विषयों का संकेत देंगे। Students seeking admission to Acharya course will indicate their choice of subjects in the order of preference in the admission forms.
Download Syllabus Click Here